Saturday, August 16, 2008

वन्दे मातरम्......!

Original Sanskrit version of Vanday Matram
सुजलां सुफलां मलयजशीतलाम्
सस्य श्यामलां मातरंम् .
शुभ्र ज्योत्सनाम् पुलकित यामिनीम्
फुल्ल कुसुमित द्रुमदलशोभिनीम्,
सुहासिनीं सुमधुर भाषिणीम् .
सुखदां वरदां मातरम् ॥

सप्त कोटि कण्ठ कलकल निनाद कराले
द्विसप्त कोटि भुजैर्ध्रत खरकरवाले
के बोले मा तुमी अबले
बहुबल धारिणीम् नमामि तारिणीम्
रिपुदलवारिणीम् मातरम् ॥

तुमि विद्या तुमि धर्म, तुमि ह्रदि तुमि मर्म
त्वं हि प्राणाः शरीरे
बाहुते तुमि मा शक्ति,
हृदये तुमि मा भक्ति,
तोमारै प्रतिमा गडि मन्दिरे-मन्दिरे ॥

त्वं हि दुर्गा दशप्रहरणधारिणी
कमला कमलदल विहारिणी
वाणी विद्यादायिनी, नमामि त्वाम्
नमामि कमलां अमलां अतुलाम्
सुजलां सुफलां मातरम् ॥

श्यामलां सरलां सुस्मितां भूषिताम्
धरणीं भरणीं मातरम् ॥
Official version

वन्दे मातरम् सुजलां सुफलां मलयजशीतलाम्
सस्य श्यामलां मातरम्
शुभ्र ज्योत्स्ना पुलकित यामिनीम्
फुल्ल कुसुमित द्रुमदलशोभिनीम्,
सुहासिनीं सुमधुर भाषिणीम्
सुखदां वरदां मातरम्

Jai Hind


5 comments:

Anonymous said...

Some times i think about u an u know something all that time i miss u lot. really feel very proud to read this anday matram.. jai hind .

Anonymous said...

वन्दे मातरम्......!

Pearl...

Anonymous said...

thnx for sharing original vande matram to them who don's know it.
....this beautiful geet has been writeen by shri Bankim chandra chattopadhya, a great bangla poet.

Anonymous said...

JAI HIND..

Veena Deepak

क्रिस् said...

Thanks for posting Vande Matram in Sanskrit; there is the line
तुमि विद्या, तुमि धर्म

should it not be धर्मः that would be nominative case like विद्या ?

Chris